सुबन्तावली ?पदवाक्यरत्नाकर

Roma

पुमान्एकद्विबहु
प्रथमापदवाक्यरत्नाकरः पदवाक्यरत्नाकरौ पदवाक्यरत्नाकराः
सम्बोधनम्पदवाक्यरत्नाकर पदवाक्यरत्नाकरौ पदवाक्यरत्नाकराः
द्वितीयापदवाक्यरत्नाकरम् पदवाक्यरत्नाकरौ पदवाक्यरत्नाकरान्
तृतीयापदवाक्यरत्नाकरेण पदवाक्यरत्नाकराभ्याम् पदवाक्यरत्नाकरैः पदवाक्यरत्नाकरेभिः
चतुर्थीपदवाक्यरत्नाकराय पदवाक्यरत्नाकराभ्याम् पदवाक्यरत्नाकरेभ्यः
पञ्चमीपदवाक्यरत्नाकरात् पदवाक्यरत्नाकराभ्याम् पदवाक्यरत्नाकरेभ्यः
षष्ठीपदवाक्यरत्नाकरस्य पदवाक्यरत्नाकरयोः पदवाक्यरत्नाकराणाम्
सप्तमीपदवाक्यरत्नाकरे पदवाक्यरत्नाकरयोः पदवाक्यरत्नाकरेषु

समास पदवाक्यरत्नाकर

अव्यय ॰पदवाक्यरत्नाकरम् ॰पदवाक्यरत्नाकरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria