Declension table of ?padavākyapramāṇajñā

Deva

FeminineSingularDualPlural
Nominativepadavākyapramāṇajñā padavākyapramāṇajñe padavākyapramāṇajñāḥ
Vocativepadavākyapramāṇajñe padavākyapramāṇajñe padavākyapramāṇajñāḥ
Accusativepadavākyapramāṇajñām padavākyapramāṇajñe padavākyapramāṇajñāḥ
Instrumentalpadavākyapramāṇajñayā padavākyapramāṇajñābhyām padavākyapramāṇajñābhiḥ
Dativepadavākyapramāṇajñāyai padavākyapramāṇajñābhyām padavākyapramāṇajñābhyaḥ
Ablativepadavākyapramāṇajñāyāḥ padavākyapramāṇajñābhyām padavākyapramāṇajñābhyaḥ
Genitivepadavākyapramāṇajñāyāḥ padavākyapramāṇajñayoḥ padavākyapramāṇajñānām
Locativepadavākyapramāṇajñāyām padavākyapramāṇajñayoḥ padavākyapramāṇajñāsu

Adverb -padavākyapramāṇajñam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria