Declension table of padavākyapramāṇajña

Deva

NeuterSingularDualPlural
Nominativepadavākyapramāṇajñam padavākyapramāṇajñe padavākyapramāṇajñāni
Vocativepadavākyapramāṇajña padavākyapramāṇajñe padavākyapramāṇajñāni
Accusativepadavākyapramāṇajñam padavākyapramāṇajñe padavākyapramāṇajñāni
Instrumentalpadavākyapramāṇajñena padavākyapramāṇajñābhyām padavākyapramāṇajñaiḥ
Dativepadavākyapramāṇajñāya padavākyapramāṇajñābhyām padavākyapramāṇajñebhyaḥ
Ablativepadavākyapramāṇajñāt padavākyapramāṇajñābhyām padavākyapramāṇajñebhyaḥ
Genitivepadavākyapramāṇajñasya padavākyapramāṇajñayoḥ padavākyapramāṇajñānām
Locativepadavākyapramāṇajñe padavākyapramāṇajñayoḥ padavākyapramāṇajñeṣu

Compound padavākyapramāṇajña -

Adverb -padavākyapramāṇajñam -padavākyapramāṇajñāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria