सुबन्तावली ?पदसङ्घाट

Roma

पुमान्एकद्विबहु
प्रथमापदसङ्घाटः पदसङ्घाटौ पदसङ्घाटाः
सम्बोधनम्पदसङ्घाट पदसङ्घाटौ पदसङ्घाटाः
द्वितीयापदसङ्घाटम् पदसङ्घाटौ पदसङ्घाटान्
तृतीयापदसङ्घाटेन पदसङ्घाटाभ्याम् पदसङ्घाटैः पदसङ्घाटेभिः
चतुर्थीपदसङ्घाटाय पदसङ्घाटाभ्याम् पदसङ्घाटेभ्यः
पञ्चमीपदसङ्घाटात् पदसङ्घाटाभ्याम् पदसङ्घाटेभ्यः
षष्ठीपदसङ्घाटस्य पदसङ्घाटयोः पदसङ्घाटानाम्
सप्तमीपदसङ्घाटे पदसङ्घाटयोः पदसङ्घाटेषु

समास पदसङ्घाट

अव्यय ॰पदसङ्घाटम् ॰पदसङ्घाटात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria