Declension table of ?padanīya

Deva

NeuterSingularDualPlural
Nominativepadanīyam padanīye padanīyāni
Vocativepadanīya padanīye padanīyāni
Accusativepadanīyam padanīye padanīyāni
Instrumentalpadanīyena padanīyābhyām padanīyaiḥ
Dativepadanīyāya padanīyābhyām padanīyebhyaḥ
Ablativepadanīyāt padanīyābhyām padanīyebhyaḥ
Genitivepadanīyasya padanīyayoḥ padanīyānām
Locativepadanīye padanīyayoḥ padanīyeṣu

Compound padanīya -

Adverb -padanīyam -padanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria