Declension table of padamañjarī

Deva

FeminineSingularDualPlural
Nominativepadamañjarī padamañjaryau padamañjaryaḥ
Vocativepadamañjari padamañjaryau padamañjaryaḥ
Accusativepadamañjarīm padamañjaryau padamañjarīḥ
Instrumentalpadamañjaryā padamañjarībhyām padamañjarībhiḥ
Dativepadamañjaryai padamañjarībhyām padamañjarībhyaḥ
Ablativepadamañjaryāḥ padamañjarībhyām padamañjarībhyaḥ
Genitivepadamañjaryāḥ padamañjaryoḥ padamañjarīṇām
Locativepadamañjaryām padamañjaryoḥ padamañjarīṣu

Compound padamañjari - padamañjarī -

Adverb -padamañjari

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria