सुबन्तावली ?पदार्थरत्नमञ्जूषा

Roma

स्त्रीएकद्विबहु
प्रथमापदार्थरत्नमञ्जूषा पदार्थरत्नमञ्जूषे पदार्थरत्नमञ्जूषाः
सम्बोधनम्पदार्थरत्नमञ्जूषे पदार्थरत्नमञ्जूषे पदार्थरत्नमञ्जूषाः
द्वितीयापदार्थरत्नमञ्जूषाम् पदार्थरत्नमञ्जूषे पदार्थरत्नमञ्जूषाः
तृतीयापदार्थरत्नमञ्जूषया पदार्थरत्नमञ्जूषाभ्याम् पदार्थरत्नमञ्जूषाभिः
चतुर्थीपदार्थरत्नमञ्जूषायै पदार्थरत्नमञ्जूषाभ्याम् पदार्थरत्नमञ्जूषाभ्यः
पञ्चमीपदार्थरत्नमञ्जूषायाः पदार्थरत्नमञ्जूषाभ्याम् पदार्थरत्नमञ्जूषाभ्यः
षष्ठीपदार्थरत्नमञ्जूषायाः पदार्थरत्नमञ्जूषयोः पदार्थरत्नमञ्जूषाणाम्
सप्तमीपदार्थरत्नमञ्जूषायाम् पदार्थरत्नमञ्जूषयोः पदार्थरत्नमञ्जूषासु

अव्यय ॰पदार्थरत्नमञ्जूषम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria