सुबन्तावली ?पदार्थखण्डनटिप्पणव्याख्या

Roma

स्त्रीएकद्विबहु
प्रथमापदार्थखण्डनटिप्पणव्याख्या पदार्थखण्डनटिप्पणव्याख्ये पदार्थखण्डनटिप्पणव्याख्याः
सम्बोधनम्पदार्थखण्डनटिप्पणव्याख्ये पदार्थखण्डनटिप्पणव्याख्ये पदार्थखण्डनटिप्पणव्याख्याः
द्वितीयापदार्थखण्डनटिप्पणव्याख्याम् पदार्थखण्डनटिप्पणव्याख्ये पदार्थखण्डनटिप्पणव्याख्याः
तृतीयापदार्थखण्डनटिप्पणव्याख्यया पदार्थखण्डनटिप्पणव्याख्याभ्याम् पदार्थखण्डनटिप्पणव्याख्याभिः
चतुर्थीपदार्थखण्डनटिप्पणव्याख्यायै पदार्थखण्डनटिप्पणव्याख्याभ्याम् पदार्थखण्डनटिप्पणव्याख्याभ्यः
पञ्चमीपदार्थखण्डनटिप्पणव्याख्यायाः पदार्थखण्डनटिप्पणव्याख्याभ्याम् पदार्थखण्डनटिप्पणव्याख्याभ्यः
षष्ठीपदार्थखण्डनटिप्पणव्याख्यायाः पदार्थखण्डनटिप्पणव्याख्ययोः पदार्थखण्डनटिप्पणव्याख्यानाम्
सप्तमीपदार्थखण्डनटिप्पणव्याख्यायाम् पदार्थखण्डनटिप्पणव्याख्ययोः पदार्थखण्डनटिप्पणव्याख्यासु

अव्यय ॰पदार्थखण्डनटिप्पणव्याख्यम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria