सुबन्तावली ?पचप्रकूटा

Roma

स्त्रीएकद्विबहु
प्रथमापचप्रकूटा पचप्रकूटे पचप्रकूटाः
सम्बोधनम्पचप्रकूटे पचप्रकूटे पचप्रकूटाः
द्वितीयापचप्रकूटाम् पचप्रकूटे पचप्रकूटाः
तृतीयापचप्रकूटया पचप्रकूटाभ्याम् पचप्रकूटाभिः
चतुर्थीपचप्रकूटायै पचप्रकूटाभ्याम् पचप्रकूटाभ्यः
पञ्चमीपचप्रकूटायाः पचप्रकूटाभ्याम् पचप्रकूटाभ्यः
षष्ठीपचप्रकूटायाः पचप्रकूटयोः पचप्रकूटानाम्
सप्तमीपचप्रकूटायाम् पचप्रकूटयोः पचप्रकूटासु

अव्यय ॰पचप्रकूटम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria