सुबन्तावली ?पचमानक

Roma

पुमान्एकद्विबहु
प्रथमापचमानकः पचमानकौ पचमानकाः
सम्बोधनम्पचमानक पचमानकौ पचमानकाः
द्वितीयापचमानकम् पचमानकौ पचमानकान्
तृतीयापचमानकेन पचमानकाभ्याम् पचमानकैः पचमानकेभिः
चतुर्थीपचमानकाय पचमानकाभ्याम् पचमानकेभ्यः
पञ्चमीपचमानकात् पचमानकाभ्याम् पचमानकेभ्यः
षष्ठीपचमानकस्य पचमानकयोः पचमानकानाम्
सप्तमीपचमानके पचमानकयोः पचमानकेषु

समास पचमानक

अव्यय ॰पचमानकम् ॰पचमानकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria