Declension table of ?pāñcaśara

Deva

NeuterSingularDualPlural
Nominativepāñcaśaram pāñcaśare pāñcaśarāṇi
Vocativepāñcaśara pāñcaśare pāñcaśarāṇi
Accusativepāñcaśaram pāñcaśare pāñcaśarāṇi
Instrumentalpāñcaśareṇa pāñcaśarābhyām pāñcaśaraiḥ
Dativepāñcaśarāya pāñcaśarābhyām pāñcaśarebhyaḥ
Ablativepāñcaśarāt pāñcaśarābhyām pāñcaśarebhyaḥ
Genitivepāñcaśarasya pāñcaśarayoḥ pāñcaśarāṇām
Locativepāñcaśare pāñcaśarayoḥ pāñcaśareṣu

Compound pāñcaśara -

Adverb -pāñcaśaram -pāñcaśarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria