सुबन्तावली ?पाञ्चशर

Roma

पुमान्एकद्विबहु
प्रथमापाञ्चशरः पाञ्चशरौ पाञ्चशराः
सम्बोधनम्पाञ्चशर पाञ्चशरौ पाञ्चशराः
द्वितीयापाञ्चशरम् पाञ्चशरौ पाञ्चशरान्
तृतीयापाञ्चशरेण पाञ्चशराभ्याम् पाञ्चशरैः पाञ्चशरेभिः
चतुर्थीपाञ्चशराय पाञ्चशराभ्याम् पाञ्चशरेभ्यः
पञ्चमीपाञ्चशरात् पाञ्चशराभ्याम् पाञ्चशरेभ्यः
षष्ठीपाञ्चशरस्य पाञ्चशरयोः पाञ्चशराणाम्
सप्तमीपाञ्चशरे पाञ्चशरयोः पाञ्चशरेषु

समास पाञ्चशर

अव्यय ॰पाञ्चशरम् ॰पाञ्चशरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria