Declension table of ?pāñcaśabdika

Deva

NeuterSingularDualPlural
Nominativepāñcaśabdikam pāñcaśabdike pāñcaśabdikāni
Vocativepāñcaśabdika pāñcaśabdike pāñcaśabdikāni
Accusativepāñcaśabdikam pāñcaśabdike pāñcaśabdikāni
Instrumentalpāñcaśabdikena pāñcaśabdikābhyām pāñcaśabdikaiḥ
Dativepāñcaśabdikāya pāñcaśabdikābhyām pāñcaśabdikebhyaḥ
Ablativepāñcaśabdikāt pāñcaśabdikābhyām pāñcaśabdikebhyaḥ
Genitivepāñcaśabdikasya pāñcaśabdikayoḥ pāñcaśabdikānām
Locativepāñcaśabdike pāñcaśabdikayoḥ pāñcaśabdikeṣu

Compound pāñcaśabdika -

Adverb -pāñcaśabdikam -pāñcaśabdikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria