Declension table of ?pāñcaudanika

Deva

NeuterSingularDualPlural
Nominativepāñcaudanikam pāñcaudanike pāñcaudanikāni
Vocativepāñcaudanika pāñcaudanike pāñcaudanikāni
Accusativepāñcaudanikam pāñcaudanike pāñcaudanikāni
Instrumentalpāñcaudanikena pāñcaudanikābhyām pāñcaudanikaiḥ
Dativepāñcaudanikāya pāñcaudanikābhyām pāñcaudanikebhyaḥ
Ablativepāñcaudanikāt pāñcaudanikābhyām pāñcaudanikebhyaḥ
Genitivepāñcaudanikasya pāñcaudanikayoḥ pāñcaudanikānām
Locativepāñcaudanike pāñcaudanikayoḥ pāñcaudanikeṣu

Compound pāñcaudanika -

Adverb -pāñcaudanikam -pāñcaudanikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria