सुबन्तावली ?पाञ्चरात्रश्रीचूर्णपरिपालन

Roma

नपुंसकम्एकद्विबहु
प्रथमापाञ्चरात्रश्रीचूर्णपरिपालनम् पाञ्चरात्रश्रीचूर्णपरिपालने पाञ्चरात्रश्रीचूर्णपरिपालनानि
सम्बोधनम्पाञ्चरात्रश्रीचूर्णपरिपालन पाञ्चरात्रश्रीचूर्णपरिपालने पाञ्चरात्रश्रीचूर्णपरिपालनानि
द्वितीयापाञ्चरात्रश्रीचूर्णपरिपालनम् पाञ्चरात्रश्रीचूर्णपरिपालने पाञ्चरात्रश्रीचूर्णपरिपालनानि
तृतीयापाञ्चरात्रश्रीचूर्णपरिपालनेन पाञ्चरात्रश्रीचूर्णपरिपालनाभ्याम् पाञ्चरात्रश्रीचूर्णपरिपालनैः
चतुर्थीपाञ्चरात्रश्रीचूर्णपरिपालनाय पाञ्चरात्रश्रीचूर्णपरिपालनाभ्याम् पाञ्चरात्रश्रीचूर्णपरिपालनेभ्यः
पञ्चमीपाञ्चरात्रश्रीचूर्णपरिपालनात् पाञ्चरात्रश्रीचूर्णपरिपालनाभ्याम् पाञ्चरात्रश्रीचूर्णपरिपालनेभ्यः
षष्ठीपाञ्चरात्रश्रीचूर्णपरिपालनस्य पाञ्चरात्रश्रीचूर्णपरिपालनयोः पाञ्चरात्रश्रीचूर्णपरिपालनानाम्
सप्तमीपाञ्चरात्रश्रीचूर्णपरिपालने पाञ्चरात्रश्रीचूर्णपरिपालनयोः पाञ्चरात्रश्रीचूर्णपरिपालनेषु

समास पाञ्चरात्रश्रीचूर्णपरिपालन

अव्यय ॰पाञ्चरात्रश्रीचूर्णपरिपालनम् ॰पाञ्चरात्रश्रीचूर्णपरिपालनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria