Declension table of ?pāñcarātramantra

Deva

NeuterSingularDualPlural
Nominativepāñcarātramantram pāñcarātramantre pāñcarātramantrāṇi
Vocativepāñcarātramantra pāñcarātramantre pāñcarātramantrāṇi
Accusativepāñcarātramantram pāñcarātramantre pāñcarātramantrāṇi
Instrumentalpāñcarātramantreṇa pāñcarātramantrābhyām pāñcarātramantraiḥ
Dativepāñcarātramantrāya pāñcarātramantrābhyām pāñcarātramantrebhyaḥ
Ablativepāñcarātramantrāt pāñcarātramantrābhyām pāñcarātramantrebhyaḥ
Genitivepāñcarātramantrasya pāñcarātramantrayoḥ pāñcarātramantrāṇām
Locativepāñcarātramantre pāñcarātramantrayoḥ pāñcarātramantreṣu

Compound pāñcarātramantra -

Adverb -pāñcarātramantram -pāñcarātramantrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria