Declension table of ?pāñcarātrārādhana

Deva

NeuterSingularDualPlural
Nominativepāñcarātrārādhanam pāñcarātrārādhane pāñcarātrārādhanāni
Vocativepāñcarātrārādhana pāñcarātrārādhane pāñcarātrārādhanāni
Accusativepāñcarātrārādhanam pāñcarātrārādhane pāñcarātrārādhanāni
Instrumentalpāñcarātrārādhanena pāñcarātrārādhanābhyām pāñcarātrārādhanaiḥ
Dativepāñcarātrārādhanāya pāñcarātrārādhanābhyām pāñcarātrārādhanebhyaḥ
Ablativepāñcarātrārādhanāt pāñcarātrārādhanābhyām pāñcarātrārādhanebhyaḥ
Genitivepāñcarātrārādhanasya pāñcarātrārādhanayoḥ pāñcarātrārādhanānām
Locativepāñcarātrārādhane pāñcarātrārādhanayoḥ pāñcarātrārādhaneṣu

Compound pāñcarātrārādhana -

Adverb -pāñcarātrārādhanam -pāñcarātrārādhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria