सुबन्तावली ?पाञ्चमाह्निक

Roma

पुमान्एकद्विबहु
प्रथमापाञ्चमाह्निकः पाञ्चमाह्निकौ पाञ्चमाह्निकाः
सम्बोधनम्पाञ्चमाह्निक पाञ्चमाह्निकौ पाञ्चमाह्निकाः
द्वितीयापाञ्चमाह्निकम् पाञ्चमाह्निकौ पाञ्चमाह्निकान्
तृतीयापाञ्चमाह्निकेन पाञ्चमाह्निकाभ्याम् पाञ्चमाह्निकैः पाञ्चमाह्निकेभिः
चतुर्थीपाञ्चमाह्निकाय पाञ्चमाह्निकाभ्याम् पाञ्चमाह्निकेभ्यः
पञ्चमीपाञ्चमाह्निकात् पाञ्चमाह्निकाभ्याम् पाञ्चमाह्निकेभ्यः
षष्ठीपाञ्चमाह्निकस्य पाञ्चमाह्निकयोः पाञ्चमाह्निकानाम्
सप्तमीपाञ्चमाह्निके पाञ्चमाह्निकयोः पाञ्चमाह्निकेषु

समास पाञ्चमाह्निक

अव्यय ॰पाञ्चमाह्निकम् ॰पाञ्चमाह्निकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria