Declension table of pāñcajanya

Deva

MasculineSingularDualPlural
Nominativepāñcajanyaḥ pāñcajanyau pāñcajanyāḥ
Vocativepāñcajanya pāñcajanyau pāñcajanyāḥ
Accusativepāñcajanyam pāñcajanyau pāñcajanyān
Instrumentalpāñcajanyena pāñcajanyābhyām pāñcajanyaiḥ pāñcajanyebhiḥ
Dativepāñcajanyāya pāñcajanyābhyām pāñcajanyebhyaḥ
Ablativepāñcajanyāt pāñcajanyābhyām pāñcajanyebhyaḥ
Genitivepāñcajanyasya pāñcajanyayoḥ pāñcajanyānām
Locativepāñcajanye pāñcajanyayoḥ pāñcajanyeṣu

Compound pāñcajanya -

Adverb -pāñcajanyam -pāñcajanyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria