सुबन्तावली ?पाञ्चजनीना

Roma

स्त्रीएकद्विबहु
प्रथमापाञ्चजनीना पाञ्चजनीने पाञ्चजनीनाः
सम्बोधनम्पाञ्चजनीने पाञ्चजनीने पाञ्चजनीनाः
द्वितीयापाञ्चजनीनाम् पाञ्चजनीने पाञ्चजनीनाः
तृतीयापाञ्चजनीनया पाञ्चजनीनाभ्याम् पाञ्चजनीनाभिः
चतुर्थीपाञ्चजनीनायै पाञ्चजनीनाभ्याम् पाञ्चजनीनाभ्यः
पञ्चमीपाञ्चजनीनायाः पाञ्चजनीनाभ्याम् पाञ्चजनीनाभ्यः
षष्ठीपाञ्चजनीनायाः पाञ्चजनीनयोः पाञ्चजनीनानाम्
सप्तमीपाञ्चजनीनायाम् पाञ्चजनीनयोः पाञ्चजनीनासु

अव्यय ॰पाञ्चजनीनम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria