सुबन्तावली ?पाञ्चदश्य

Roma

पुमान्एकद्विबहु
प्रथमापाञ्चदश्यः पाञ्चदश्यौ पाञ्चदश्याः
सम्बोधनम्पाञ्चदश्य पाञ्चदश्यौ पाञ्चदश्याः
द्वितीयापाञ्चदश्यम् पाञ्चदश्यौ पाञ्चदश्यान्
तृतीयापाञ्चदश्येन पाञ्चदश्याभ्याम् पाञ्चदश्यैः पाञ्चदश्येभिः
चतुर्थीपाञ्चदश्याय पाञ्चदश्याभ्याम् पाञ्चदश्येभ्यः
पञ्चमीपाञ्चदश्यात् पाञ्चदश्याभ्याम् पाञ्चदश्येभ्यः
षष्ठीपाञ्चदश्यस्य पाञ्चदश्ययोः पाञ्चदश्यानाम्
सप्तमीपाञ्चदश्ये पाञ्चदश्ययोः पाञ्चदश्येषु

समास पाञ्चदश्य

अव्यय ॰पाञ्चदश्यम् ॰पाञ्चदश्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria