Declension table of ?pāśuka

Deva

MasculineSingularDualPlural
Nominativepāśukaḥ pāśukau pāśukāḥ
Vocativepāśuka pāśukau pāśukāḥ
Accusativepāśukam pāśukau pāśukān
Instrumentalpāśukena pāśukābhyām pāśukaiḥ pāśukebhiḥ
Dativepāśukāya pāśukābhyām pāśukebhyaḥ
Ablativepāśukāt pāśukābhyām pāśukebhyaḥ
Genitivepāśukasya pāśukayoḥ pāśukānām
Locativepāśuke pāśukayoḥ pāśukeṣu

Compound pāśuka -

Adverb -pāśukam -pāśukāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria