Declension table of ?pāśita

Deva

NeuterSingularDualPlural
Nominativepāśitam pāśite pāśitāni
Vocativepāśita pāśite pāśitāni
Accusativepāśitam pāśite pāśitāni
Instrumentalpāśitena pāśitābhyām pāśitaiḥ
Dativepāśitāya pāśitābhyām pāśitebhyaḥ
Ablativepāśitāt pāśitābhyām pāśitebhyaḥ
Genitivepāśitasya pāśitayoḥ pāśitānām
Locativepāśite pāśitayoḥ pāśiteṣu

Compound pāśita -

Adverb -pāśitam -pāśitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria