सुबन्तावली ?पाश्चात्त्यनिर्णयामृत

Roma

नपुंसकम्एकद्विबहु
प्रथमापाश्चात्त्यनिर्णयामृतम् पाश्चात्त्यनिर्णयामृते पाश्चात्त्यनिर्णयामृतानि
सम्बोधनम्पाश्चात्त्यनिर्णयामृत पाश्चात्त्यनिर्णयामृते पाश्चात्त्यनिर्णयामृतानि
द्वितीयापाश्चात्त्यनिर्णयामृतम् पाश्चात्त्यनिर्णयामृते पाश्चात्त्यनिर्णयामृतानि
तृतीयापाश्चात्त्यनिर्णयामृतेन पाश्चात्त्यनिर्णयामृताभ्याम् पाश्चात्त्यनिर्णयामृतैः
चतुर्थीपाश्चात्त्यनिर्णयामृताय पाश्चात्त्यनिर्णयामृताभ्याम् पाश्चात्त्यनिर्णयामृतेभ्यः
पञ्चमीपाश्चात्त्यनिर्णयामृतात् पाश्चात्त्यनिर्णयामृताभ्याम् पाश्चात्त्यनिर्णयामृतेभ्यः
षष्ठीपाश्चात्त्यनिर्णयामृतस्य पाश्चात्त्यनिर्णयामृतयोः पाश्चात्त्यनिर्णयामृतानाम्
सप्तमीपाश्चात्त्यनिर्णयामृते पाश्चात्त्यनिर्णयामृतयोः पाश्चात्त्यनिर्णयामृतेषु

समास पाश्चात्त्यनिर्णयामृत

अव्यय ॰पाश्चात्त्यनिर्णयामृतम् ॰पाश्चात्त्यनिर्णयामृतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria