सुबन्तावली ?पायुक्षालनभूमि

Roma

स्त्रीएकद्विबहु
प्रथमापायुक्षालनभूमिः पायुक्षालनभूमी पायुक्षालनभूमयः
सम्बोधनम्पायुक्षालनभूमे पायुक्षालनभूमी पायुक्षालनभूमयः
द्वितीयापायुक्षालनभूमिम् पायुक्षालनभूमी पायुक्षालनभूमीः
तृतीयापायुक्षालनभूम्या पायुक्षालनभूमिभ्याम् पायुक्षालनभूमिभिः
चतुर्थीपायुक्षालनभूम्यै पायुक्षालनभूमये पायुक्षालनभूमिभ्याम् पायुक्षालनभूमिभ्यः
पञ्चमीपायुक्षालनभूम्याः पायुक्षालनभूमेः पायुक्षालनभूमिभ्याम् पायुक्षालनभूमिभ्यः
षष्ठीपायुक्षालनभूम्याः पायुक्षालनभूमेः पायुक्षालनभूम्योः पायुक्षालनभूमीनाम्
सप्तमीपायुक्षालनभूम्याम् पायुक्षालनभूमौ पायुक्षालनभूम्योः पायुक्षालनभूमिषु

समास पायुक्षालनभूमि

अव्यय ॰पायुक्षालनभूमि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria