सुबन्तावली ?पायितवती

Roma

स्त्रीएकद्विबहु
प्रथमापायितवती पायितवत्यौ पायितवत्यः
सम्बोधनम्पायितवति पायितवत्यौ पायितवत्यः
द्वितीयापायितवतीम् पायितवत्यौ पायितवतीः
तृतीयापायितवत्या पायितवतीभ्याम् पायितवतीभिः
चतुर्थीपायितवत्यै पायितवतीभ्याम् पायितवतीभ्यः
पञ्चमीपायितवत्याः पायितवतीभ्याम् पायितवतीभ्यः
षष्ठीपायितवत्याः पायितवत्योः पायितवतीनाम्
सप्तमीपायितवत्याम् पायितवत्योः पायितवतीषु

समास पायितवति पायितवती

अव्यय ॰पायितवति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria