Declension table of ?pāyayitavya

Deva

MasculineSingularDualPlural
Nominativepāyayitavyaḥ pāyayitavyau pāyayitavyāḥ
Vocativepāyayitavya pāyayitavyau pāyayitavyāḥ
Accusativepāyayitavyam pāyayitavyau pāyayitavyān
Instrumentalpāyayitavyena pāyayitavyābhyām pāyayitavyaiḥ pāyayitavyebhiḥ
Dativepāyayitavyāya pāyayitavyābhyām pāyayitavyebhyaḥ
Ablativepāyayitavyāt pāyayitavyābhyām pāyayitavyebhyaḥ
Genitivepāyayitavyasya pāyayitavyayoḥ pāyayitavyānām
Locativepāyayitavye pāyayitavyayoḥ pāyayitavyeṣu

Compound pāyayitavya -

Adverb -pāyayitavyam -pāyayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria