सुबन्तावली ?पाययिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमापाययिष्यन्ती पाययिष्यन्त्यौ पाययिष्यन्त्यः
सम्बोधनम्पाययिष्यन्ति पाययिष्यन्त्यौ पाययिष्यन्त्यः
द्वितीयापाययिष्यन्तीम् पाययिष्यन्त्यौ पाययिष्यन्तीः
तृतीयापाययिष्यन्त्या पाययिष्यन्तीभ्याम् पाययिष्यन्तीभिः
चतुर्थीपाययिष्यन्त्यै पाययिष्यन्तीभ्याम् पाययिष्यन्तीभ्यः
पञ्चमीपाययिष्यन्त्याः पाययिष्यन्तीभ्याम् पाययिष्यन्तीभ्यः
षष्ठीपाययिष्यन्त्याः पाययिष्यन्त्योः पाययिष्यन्तीनाम्
सप्तमीपाययिष्यन्त्याम् पाययिष्यन्त्योः पाययिष्यन्तीषु

समास पाययिष्यन्ति पाययिष्यन्ती

अव्यय ॰पाययिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria