Declension table of ?pāvyamāna

Deva

NeuterSingularDualPlural
Nominativepāvyamānam pāvyamāne pāvyamānāni
Vocativepāvyamāna pāvyamāne pāvyamānāni
Accusativepāvyamānam pāvyamāne pāvyamānāni
Instrumentalpāvyamānena pāvyamānābhyām pāvyamānaiḥ
Dativepāvyamānāya pāvyamānābhyām pāvyamānebhyaḥ
Ablativepāvyamānāt pāvyamānābhyām pāvyamānebhyaḥ
Genitivepāvyamānasya pāvyamānayoḥ pāvyamānānām
Locativepāvyamāne pāvyamānayoḥ pāvyamāneṣu

Compound pāvyamāna -

Adverb -pāvyamānam -pāvyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria