Declension table of ?pāvyamāna

Deva

MasculineSingularDualPlural
Nominativepāvyamānaḥ pāvyamānau pāvyamānāḥ
Vocativepāvyamāna pāvyamānau pāvyamānāḥ
Accusativepāvyamānam pāvyamānau pāvyamānān
Instrumentalpāvyamānena pāvyamānābhyām pāvyamānaiḥ pāvyamānebhiḥ
Dativepāvyamānāya pāvyamānābhyām pāvyamānebhyaḥ
Ablativepāvyamānāt pāvyamānābhyām pāvyamānebhyaḥ
Genitivepāvyamānasya pāvyamānayoḥ pāvyamānānām
Locativepāvyamāne pāvyamānayoḥ pāvyamāneṣu

Compound pāvyamāna -

Adverb -pāvyamānam -pāvyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria