Declension table of ?pāvitavatī

Deva

FeminineSingularDualPlural
Nominativepāvitavatī pāvitavatyau pāvitavatyaḥ
Vocativepāvitavati pāvitavatyau pāvitavatyaḥ
Accusativepāvitavatīm pāvitavatyau pāvitavatīḥ
Instrumentalpāvitavatyā pāvitavatībhyām pāvitavatībhiḥ
Dativepāvitavatyai pāvitavatībhyām pāvitavatībhyaḥ
Ablativepāvitavatyāḥ pāvitavatībhyām pāvitavatībhyaḥ
Genitivepāvitavatyāḥ pāvitavatyoḥ pāvitavatīnām
Locativepāvitavatyām pāvitavatyoḥ pāvitavatīṣu

Compound pāvitavati - pāvitavatī -

Adverb -pāvitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria