Declension table of ?pāvitavat

Deva

NeuterSingularDualPlural
Nominativepāvitavat pāvitavantī pāvitavatī pāvitavanti
Vocativepāvitavat pāvitavantī pāvitavatī pāvitavanti
Accusativepāvitavat pāvitavantī pāvitavatī pāvitavanti
Instrumentalpāvitavatā pāvitavadbhyām pāvitavadbhiḥ
Dativepāvitavate pāvitavadbhyām pāvitavadbhyaḥ
Ablativepāvitavataḥ pāvitavadbhyām pāvitavadbhyaḥ
Genitivepāvitavataḥ pāvitavatoḥ pāvitavatām
Locativepāvitavati pāvitavatoḥ pāvitavatsu

Adverb -pāvitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria