Declension table of ?pāvitavat

Deva

MasculineSingularDualPlural
Nominativepāvitavān pāvitavantau pāvitavantaḥ
Vocativepāvitavan pāvitavantau pāvitavantaḥ
Accusativepāvitavantam pāvitavantau pāvitavataḥ
Instrumentalpāvitavatā pāvitavadbhyām pāvitavadbhiḥ
Dativepāvitavate pāvitavadbhyām pāvitavadbhyaḥ
Ablativepāvitavataḥ pāvitavadbhyām pāvitavadbhyaḥ
Genitivepāvitavataḥ pāvitavatoḥ pāvitavatām
Locativepāvitavati pāvitavatoḥ pāvitavatsu

Compound pāvitavat -

Adverb -pāvitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria