Declension table of ?pāvayitavyā

Deva

FeminineSingularDualPlural
Nominativepāvayitavyā pāvayitavye pāvayitavyāḥ
Vocativepāvayitavye pāvayitavye pāvayitavyāḥ
Accusativepāvayitavyām pāvayitavye pāvayitavyāḥ
Instrumentalpāvayitavyayā pāvayitavyābhyām pāvayitavyābhiḥ
Dativepāvayitavyāyai pāvayitavyābhyām pāvayitavyābhyaḥ
Ablativepāvayitavyāyāḥ pāvayitavyābhyām pāvayitavyābhyaḥ
Genitivepāvayitavyāyāḥ pāvayitavyayoḥ pāvayitavyānām
Locativepāvayitavyāyām pāvayitavyayoḥ pāvayitavyāsu

Adverb -pāvayitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria