Declension table of ?pāvayitavya

Deva

MasculineSingularDualPlural
Nominativepāvayitavyaḥ pāvayitavyau pāvayitavyāḥ
Vocativepāvayitavya pāvayitavyau pāvayitavyāḥ
Accusativepāvayitavyam pāvayitavyau pāvayitavyān
Instrumentalpāvayitavyena pāvayitavyābhyām pāvayitavyaiḥ pāvayitavyebhiḥ
Dativepāvayitavyāya pāvayitavyābhyām pāvayitavyebhyaḥ
Ablativepāvayitavyāt pāvayitavyābhyām pāvayitavyebhyaḥ
Genitivepāvayitavyasya pāvayitavyayoḥ pāvayitavyānām
Locativepāvayitavye pāvayitavyayoḥ pāvayitavyeṣu

Compound pāvayitavya -

Adverb -pāvayitavyam -pāvayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria