Declension table of ?pāvayiṣyat

Deva

MasculineSingularDualPlural
Nominativepāvayiṣyan pāvayiṣyantau pāvayiṣyantaḥ
Vocativepāvayiṣyan pāvayiṣyantau pāvayiṣyantaḥ
Accusativepāvayiṣyantam pāvayiṣyantau pāvayiṣyataḥ
Instrumentalpāvayiṣyatā pāvayiṣyadbhyām pāvayiṣyadbhiḥ
Dativepāvayiṣyate pāvayiṣyadbhyām pāvayiṣyadbhyaḥ
Ablativepāvayiṣyataḥ pāvayiṣyadbhyām pāvayiṣyadbhyaḥ
Genitivepāvayiṣyataḥ pāvayiṣyatoḥ pāvayiṣyatām
Locativepāvayiṣyati pāvayiṣyatoḥ pāvayiṣyatsu

Compound pāvayiṣyat -

Adverb -pāvayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria