सुबन्तावली ?पावयिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमापावयिष्यन्ती पावयिष्यन्त्यौ पावयिष्यन्त्यः
सम्बोधनम्पावयिष्यन्ति पावयिष्यन्त्यौ पावयिष्यन्त्यः
द्वितीयापावयिष्यन्तीम् पावयिष्यन्त्यौ पावयिष्यन्तीः
तृतीयापावयिष्यन्त्या पावयिष्यन्तीभ्याम् पावयिष्यन्तीभिः
चतुर्थीपावयिष्यन्त्यै पावयिष्यन्तीभ्याम् पावयिष्यन्तीभ्यः
पञ्चमीपावयिष्यन्त्याः पावयिष्यन्तीभ्याम् पावयिष्यन्तीभ्यः
षष्ठीपावयिष्यन्त्याः पावयिष्यन्त्योः पावयिष्यन्तीनाम्
सप्तमीपावयिष्यन्त्याम् पावयिष्यन्त्योः पावयिष्यन्तीषु

समास पावयिष्यन्ति पावयिष्यन्ती

अव्यय ॰पावयिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria