Declension table of ?pāvayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativepāvayiṣyamāṇā pāvayiṣyamāṇe pāvayiṣyamāṇāḥ
Vocativepāvayiṣyamāṇe pāvayiṣyamāṇe pāvayiṣyamāṇāḥ
Accusativepāvayiṣyamāṇām pāvayiṣyamāṇe pāvayiṣyamāṇāḥ
Instrumentalpāvayiṣyamāṇayā pāvayiṣyamāṇābhyām pāvayiṣyamāṇābhiḥ
Dativepāvayiṣyamāṇāyai pāvayiṣyamāṇābhyām pāvayiṣyamāṇābhyaḥ
Ablativepāvayiṣyamāṇāyāḥ pāvayiṣyamāṇābhyām pāvayiṣyamāṇābhyaḥ
Genitivepāvayiṣyamāṇāyāḥ pāvayiṣyamāṇayoḥ pāvayiṣyamāṇānām
Locativepāvayiṣyamāṇāyām pāvayiṣyamāṇayoḥ pāvayiṣyamāṇāsu

Adverb -pāvayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria