Declension table of ?pāvayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativepāvayiṣyamāṇam pāvayiṣyamāṇe pāvayiṣyamāṇāni
Vocativepāvayiṣyamāṇa pāvayiṣyamāṇe pāvayiṣyamāṇāni
Accusativepāvayiṣyamāṇam pāvayiṣyamāṇe pāvayiṣyamāṇāni
Instrumentalpāvayiṣyamāṇena pāvayiṣyamāṇābhyām pāvayiṣyamāṇaiḥ
Dativepāvayiṣyamāṇāya pāvayiṣyamāṇābhyām pāvayiṣyamāṇebhyaḥ
Ablativepāvayiṣyamāṇāt pāvayiṣyamāṇābhyām pāvayiṣyamāṇebhyaḥ
Genitivepāvayiṣyamāṇasya pāvayiṣyamāṇayoḥ pāvayiṣyamāṇānām
Locativepāvayiṣyamāṇe pāvayiṣyamāṇayoḥ pāvayiṣyamāṇeṣu

Compound pāvayiṣyamāṇa -

Adverb -pāvayiṣyamāṇam -pāvayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria