सुबन्तावली ?पावयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमापावयिष्यमाणः पावयिष्यमाणौ पावयिष्यमाणाः
सम्बोधनम्पावयिष्यमाण पावयिष्यमाणौ पावयिष्यमाणाः
द्वितीयापावयिष्यमाणम् पावयिष्यमाणौ पावयिष्यमाणान्
तृतीयापावयिष्यमाणेन पावयिष्यमाणाभ्याम् पावयिष्यमाणैः पावयिष्यमाणेभिः
चतुर्थीपावयिष्यमाणाय पावयिष्यमाणाभ्याम् पावयिष्यमाणेभ्यः
पञ्चमीपावयिष्यमाणात् पावयिष्यमाणाभ्याम् पावयिष्यमाणेभ्यः
षष्ठीपावयिष्यमाणस्य पावयिष्यमाणयोः पावयिष्यमाणानाम्
सप्तमीपावयिष्यमाणे पावयिष्यमाणयोः पावयिष्यमाणेषु

समास पावयिष्यमाण

अव्यय ॰पावयिष्यमाणम् ॰पावयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria