Declension table of ?pāvayamāna

Deva

NeuterSingularDualPlural
Nominativepāvayamānam pāvayamāne pāvayamānāni
Vocativepāvayamāna pāvayamāne pāvayamānāni
Accusativepāvayamānam pāvayamāne pāvayamānāni
Instrumentalpāvayamānena pāvayamānābhyām pāvayamānaiḥ
Dativepāvayamānāya pāvayamānābhyām pāvayamānebhyaḥ
Ablativepāvayamānāt pāvayamānābhyām pāvayamānebhyaḥ
Genitivepāvayamānasya pāvayamānayoḥ pāvayamānānām
Locativepāvayamāne pāvayamānayoḥ pāvayamāneṣu

Compound pāvayamāna -

Adverb -pāvayamānam -pāvayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria