Declension table of ?pāvayamāna

Deva

MasculineSingularDualPlural
Nominativepāvayamānaḥ pāvayamānau pāvayamānāḥ
Vocativepāvayamāna pāvayamānau pāvayamānāḥ
Accusativepāvayamānam pāvayamānau pāvayamānān
Instrumentalpāvayamānena pāvayamānābhyām pāvayamānaiḥ pāvayamānebhiḥ
Dativepāvayamānāya pāvayamānābhyām pāvayamānebhyaḥ
Ablativepāvayamānāt pāvayamānābhyām pāvayamānebhyaḥ
Genitivepāvayamānasya pāvayamānayoḥ pāvayamānānām
Locativepāvayamāne pāvayamānayoḥ pāvayamāneṣu

Compound pāvayamāna -

Adverb -pāvayamānam -pāvayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria