सुबन्तावली ?पावकशोचिस्

Roma

पुमान्एकद्विबहु
प्रथमापावकशोचिः पावकशोचिषौ पावकशोचिषः
सम्बोधनम्पावकशोचिः पावकशोचिषौ पावकशोचिषः
द्वितीयापावकशोचिषम् पावकशोचिषौ पावकशोचिषः
तृतीयापावकशोचिषा पावकशोचिर्भ्याम् पावकशोचिर्भिः
चतुर्थीपावकशोचिषे पावकशोचिर्भ्याम् पावकशोचिर्भ्यः
पञ्चमीपावकशोचिषः पावकशोचिर्भ्याम् पावकशोचिर्भ्यः
षष्ठीपावकशोचिषः पावकशोचिषोः पावकशोचिषाम्
सप्तमीपावकशोचिषि पावकशोचिषोः पावकशोचिःषु

समास पावकशोचिस्

अव्यय ॰पावकशोचिस्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria