सुबन्तावली ?पावकवत्

Roma

नपुंसकम्एकद्विबहु
प्रथमापावकवत् पावकवन्ती पावकवती पावकवन्ति
सम्बोधनम्पावकवत् पावकवन्ती पावकवती पावकवन्ति
द्वितीयापावकवत् पावकवन्ती पावकवती पावकवन्ति
तृतीयापावकवता पावकवद्भ्याम् पावकवद्भिः
चतुर्थीपावकवते पावकवद्भ्याम् पावकवद्भ्यः
पञ्चमीपावकवतः पावकवद्भ्याम् पावकवद्भ्यः
षष्ठीपावकवतः पावकवतोः पावकवताम्
सप्तमीपावकवति पावकवतोः पावकवत्सु

अव्यय ॰पावकवतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria