Declension table of ?pātravandana

Deva

NeuterSingularDualPlural
Nominativepātravandanam pātravandane pātravandanāni
Vocativepātravandana pātravandane pātravandanāni
Accusativepātravandanam pātravandane pātravandanāni
Instrumentalpātravandanena pātravandanābhyām pātravandanaiḥ
Dativepātravandanāya pātravandanābhyām pātravandanebhyaḥ
Ablativepātravandanāt pātravandanābhyām pātravandanebhyaḥ
Genitivepātravandanasya pātravandanayoḥ pātravandanānām
Locativepātravandane pātravandanayoḥ pātravandaneṣu

Compound pātravandana -

Adverb -pātravandanam -pātravandanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria