सुबन्तावली ?पात्रतर

Roma

पुमान्एकद्विबहु
प्रथमापात्रतरः पात्रतरौ पात्रतराः
सम्बोधनम्पात्रतर पात्रतरौ पात्रतराः
द्वितीयापात्रतरम् पात्रतरौ पात्रतरान्
तृतीयापात्रतरेण पात्रतराभ्याम् पात्रतरैः पात्रतरेभिः
चतुर्थीपात्रतराय पात्रतराभ्याम् पात्रतरेभ्यः
पञ्चमीपात्रतरात् पात्रतराभ्याम् पात्रतरेभ्यः
षष्ठीपात्रतरस्य पात्रतरयोः पात्रतराणाम्
सप्तमीपात्रतरे पात्रतरयोः पात्रतरेषु

समास पात्रतर

अव्यय ॰पात्रतरम् ॰पात्रतरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria