सुबन्तावली ?पात्रकटक

Roma

पुमान्एकद्विबहु
प्रथमापात्रकटकः पात्रकटकौ पात्रकटकाः
सम्बोधनम्पात्रकटक पात्रकटकौ पात्रकटकाः
द्वितीयापात्रकटकम् पात्रकटकौ पात्रकटकान्
तृतीयापात्रकटकेन पात्रकटकाभ्याम् पात्रकटकैः पात्रकटकेभिः
चतुर्थीपात्रकटकाय पात्रकटकाभ्याम् पात्रकटकेभ्यः
पञ्चमीपात्रकटकात् पात्रकटकाभ्याम् पात्रकटकेभ्यः
षष्ठीपात्रकटकस्य पात्रकटकयोः पात्रकटकानाम्
सप्तमीपात्रकटके पात्रकटकयोः पात्रकटकेषु

समास पात्रकटक

अव्यय ॰पात्रकटकम् ॰पात्रकटकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria