Declension table of pātotpāta

Deva

MasculineSingularDualPlural
Nominativepātotpātaḥ pātotpātau pātotpātāḥ
Vocativepātotpāta pātotpātau pātotpātāḥ
Accusativepātotpātam pātotpātau pātotpātān
Instrumentalpātotpātena pātotpātābhyām pātotpātaiḥ pātotpātebhiḥ
Dativepātotpātāya pātotpātābhyām pātotpātebhyaḥ
Ablativepātotpātāt pātotpātābhyām pātotpātebhyaḥ
Genitivepātotpātasya pātotpātayoḥ pātotpātānām
Locativepātotpāte pātotpātayoḥ pātotpāteṣu

Compound pātotpāta -

Adverb -pātotpātam -pātotpātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria