Declension table of ?pātitavatī

Deva

FeminineSingularDualPlural
Nominativepātitavatī pātitavatyau pātitavatyaḥ
Vocativepātitavati pātitavatyau pātitavatyaḥ
Accusativepātitavatīm pātitavatyau pātitavatīḥ
Instrumentalpātitavatyā pātitavatībhyām pātitavatībhiḥ
Dativepātitavatyai pātitavatībhyām pātitavatībhyaḥ
Ablativepātitavatyāḥ pātitavatībhyām pātitavatībhyaḥ
Genitivepātitavatyāḥ pātitavatyoḥ pātitavatīnām
Locativepātitavatyām pātitavatyoḥ pātitavatīṣu

Compound pātitavati - pātitavatī -

Adverb -pātitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria