Declension table of ?pātitavat

Deva

NeuterSingularDualPlural
Nominativepātitavat pātitavantī pātitavatī pātitavanti
Vocativepātitavat pātitavantī pātitavatī pātitavanti
Accusativepātitavat pātitavantī pātitavatī pātitavanti
Instrumentalpātitavatā pātitavadbhyām pātitavadbhiḥ
Dativepātitavate pātitavadbhyām pātitavadbhyaḥ
Ablativepātitavataḥ pātitavadbhyām pātitavadbhyaḥ
Genitivepātitavataḥ pātitavatoḥ pātitavatām
Locativepātitavati pātitavatoḥ pātitavatsu

Adverb -pātitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria